Sanskrit tools

Sanskrit declension


Declension of जलदाभ jaladābha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलदाभम् jaladābham
जलदाभे jaladābhe
जलदाभानि jaladābhāni
Vocative जलदाभ jaladābha
जलदाभे jaladābhe
जलदाभानि jaladābhāni
Accusative जलदाभम् jaladābham
जलदाभे jaladābhe
जलदाभानि jaladābhāni
Instrumental जलदाभेन jaladābhena
जलदाभाभ्याम् jaladābhābhyām
जलदाभैः jaladābhaiḥ
Dative जलदाभाय jaladābhāya
जलदाभाभ्याम् jaladābhābhyām
जलदाभेभ्यः jaladābhebhyaḥ
Ablative जलदाभात् jaladābhāt
जलदाभाभ्याम् jaladābhābhyām
जलदाभेभ्यः jaladābhebhyaḥ
Genitive जलदाभस्य jaladābhasya
जलदाभयोः jaladābhayoḥ
जलदाभानाम् jaladābhānām
Locative जलदाभे jaladābhe
जलदाभयोः jaladābhayoḥ
जलदाभेषु jaladābheṣu