Sanskrit tools

Sanskrit declension


Declension of जलदान jaladāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलदानम् jaladānam
जलदाने jaladāne
जलदानानि jaladānāni
Vocative जलदान jaladāna
जलदाने jaladāne
जलदानानि jaladānāni
Accusative जलदानम् jaladānam
जलदाने jaladāne
जलदानानि jaladānāni
Instrumental जलदानेन jaladānena
जलदानाभ्याम् jaladānābhyām
जलदानैः jaladānaiḥ
Dative जलदानाय jaladānāya
जलदानाभ्याम् jaladānābhyām
जलदानेभ्यः jaladānebhyaḥ
Ablative जलदानात् jaladānāt
जलदानाभ्याम् jaladānābhyām
जलदानेभ्यः jaladānebhyaḥ
Genitive जलदानस्य jaladānasya
जलदानयोः jaladānayoḥ
जलदानानाम् jaladānānām
Locative जलदाने jaladāne
जलदानयोः jaladānayoḥ
जलदानेषु jaladāneṣu