Sanskrit tools

Sanskrit declension


Declension of जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञः jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaḥ
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञौ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñau
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञाः jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñāḥ
Vocative जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijña
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञौ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñau
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञाः jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñāḥ
Accusative जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञम् jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñam
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञौ jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñau
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञान् jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñān
Instrumental जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञेन jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñena
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञाभ्याम् jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñābhyām
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञैः jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñaiḥ
Dative जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञाय jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñāya
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञाभ्याम् jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñābhyām
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञेभ्यः jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñebhyaḥ
Ablative जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञात् jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñāt
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञाभ्याम् jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñābhyām
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञेभ्यः jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñebhyaḥ
Genitive जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञस्य jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñasya
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञयोः jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñayoḥ
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञानाम् jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñānām
Locative जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञे jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñe
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञयोः jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñayoḥ
जलधरगर्जितघोषसुस्वरनक्षत्रराजसंकुसुमिताभिज्ञेषु jaladharagarjitaghoṣasusvaranakṣatrarājasaṁkusumitābhijñeṣu