Sanskrit tools

Sanskrit declension


Declension of जलधार jaladhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलधारः jaladhāraḥ
जलधारौ jaladhārau
जलधाराः jaladhārāḥ
Vocative जलधार jaladhāra
जलधारौ jaladhārau
जलधाराः jaladhārāḥ
Accusative जलधारम् jaladhāram
जलधारौ jaladhārau
जलधारान् jaladhārān
Instrumental जलधारेण jaladhāreṇa
जलधाराभ्याम् jaladhārābhyām
जलधारैः jaladhāraiḥ
Dative जलधाराय jaladhārāya
जलधाराभ्याम् jaladhārābhyām
जलधारेभ्यः jaladhārebhyaḥ
Ablative जलधारात् jaladhārāt
जलधाराभ्याम् jaladhārābhyām
जलधारेभ्यः jaladhārebhyaḥ
Genitive जलधारस्य jaladhārasya
जलधारयोः jaladhārayoḥ
जलधाराणाम् jaladhārāṇām
Locative जलधारे jaladhāre
जलधारयोः jaladhārayoḥ
जलधारेषु jaladhāreṣu