Sanskrit tools

Sanskrit declension


Declension of जलपक्षचर jalapakṣacara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलपक्षचरः jalapakṣacaraḥ
जलपक्षचरौ jalapakṣacarau
जलपक्षचराः jalapakṣacarāḥ
Vocative जलपक्षचर jalapakṣacara
जलपक्षचरौ jalapakṣacarau
जलपक्षचराः jalapakṣacarāḥ
Accusative जलपक्षचरम् jalapakṣacaram
जलपक्षचरौ jalapakṣacarau
जलपक्षचरान् jalapakṣacarān
Instrumental जलपक्षचरेण jalapakṣacareṇa
जलपक्षचराभ्याम् jalapakṣacarābhyām
जलपक्षचरैः jalapakṣacaraiḥ
Dative जलपक्षचराय jalapakṣacarāya
जलपक्षचराभ्याम् jalapakṣacarābhyām
जलपक्षचरेभ्यः jalapakṣacarebhyaḥ
Ablative जलपक्षचरात् jalapakṣacarāt
जलपक्षचराभ्याम् jalapakṣacarābhyām
जलपक्षचरेभ्यः jalapakṣacarebhyaḥ
Genitive जलपक्षचरस्य jalapakṣacarasya
जलपक्षचरयोः jalapakṣacarayoḥ
जलपक्षचराणाम् jalapakṣacarāṇām
Locative जलपक्षचरे jalapakṣacare
जलपक्षचरयोः jalapakṣacarayoḥ
जलपक्षचरेषु jalapakṣacareṣu