| Singular | Dual | Plural |
Nominative |
जलपक्षचरः
jalapakṣacaraḥ
|
जलपक्षचरौ
jalapakṣacarau
|
जलपक्षचराः
jalapakṣacarāḥ
|
Vocative |
जलपक्षचर
jalapakṣacara
|
जलपक्षचरौ
jalapakṣacarau
|
जलपक्षचराः
jalapakṣacarāḥ
|
Accusative |
जलपक्षचरम्
jalapakṣacaram
|
जलपक्षचरौ
jalapakṣacarau
|
जलपक्षचरान्
jalapakṣacarān
|
Instrumental |
जलपक्षचरेण
jalapakṣacareṇa
|
जलपक्षचराभ्याम्
jalapakṣacarābhyām
|
जलपक्षचरैः
jalapakṣacaraiḥ
|
Dative |
जलपक्षचराय
jalapakṣacarāya
|
जलपक्षचराभ्याम्
jalapakṣacarābhyām
|
जलपक्षचरेभ्यः
jalapakṣacarebhyaḥ
|
Ablative |
जलपक्षचरात्
jalapakṣacarāt
|
जलपक्षचराभ्याम्
jalapakṣacarābhyām
|
जलपक्षचरेभ्यः
jalapakṣacarebhyaḥ
|
Genitive |
जलपक्षचरस्य
jalapakṣacarasya
|
जलपक्षचरयोः
jalapakṣacarayoḥ
|
जलपक्षचराणाम्
jalapakṣacarāṇām
|
Locative |
जलपक्षचरे
jalapakṣacare
|
जलपक्षचरयोः
jalapakṣacarayoḥ
|
जलपक्षचरेषु
jalapakṣacareṣu
|