Singular | Dual | Plural | |
Nominative |
जलपद्धतिः
jalapaddhatiḥ |
जलपद्धती
jalapaddhatī |
जलपद्धतयः
jalapaddhatayaḥ |
Vocative |
जलपद्धते
jalapaddhate |
जलपद्धती
jalapaddhatī |
जलपद्धतयः
jalapaddhatayaḥ |
Accusative |
जलपद्धतिम्
jalapaddhatim |
जलपद्धती
jalapaddhatī |
जलपद्धतीः
jalapaddhatīḥ |
Instrumental |
जलपद्धत्या
jalapaddhatyā |
जलपद्धतिभ्याम्
jalapaddhatibhyām |
जलपद्धतिभिः
jalapaddhatibhiḥ |
Dative |
जलपद्धतये
jalapaddhataye जलपद्धत्यै jalapaddhatyai |
जलपद्धतिभ्याम्
jalapaddhatibhyām |
जलपद्धतिभ्यः
jalapaddhatibhyaḥ |
Ablative |
जलपद्धतेः
jalapaddhateḥ जलपद्धत्याः jalapaddhatyāḥ |
जलपद्धतिभ्याम्
jalapaddhatibhyām |
जलपद्धतिभ्यः
jalapaddhatibhyaḥ |
Genitive |
जलपद्धतेः
jalapaddhateḥ जलपद्धत्याः jalapaddhatyāḥ |
जलपद्धत्योः
jalapaddhatyoḥ |
जलपद्धतीनाम्
jalapaddhatīnām |
Locative |
जलपद्धतौ
jalapaddhatau जलपद्धत्याम् jalapaddhatyām |
जलपद्धत्योः
jalapaddhatyoḥ |
जलपद्धतिषु
jalapaddhatiṣu |