| Singular | Dual | Plural |
Nominative |
जलपर्यायः
jalaparyāyaḥ
|
जलपर्यायौ
jalaparyāyau
|
जलपर्यायाः
jalaparyāyāḥ
|
Vocative |
जलपर्याय
jalaparyāya
|
जलपर्यायौ
jalaparyāyau
|
जलपर्यायाः
jalaparyāyāḥ
|
Accusative |
जलपर्यायम्
jalaparyāyam
|
जलपर्यायौ
jalaparyāyau
|
जलपर्यायान्
jalaparyāyān
|
Instrumental |
जलपर्यायेण
jalaparyāyeṇa
|
जलपर्यायाभ्याम्
jalaparyāyābhyām
|
जलपर्यायैः
jalaparyāyaiḥ
|
Dative |
जलपर्यायाय
jalaparyāyāya
|
जलपर्यायाभ्याम्
jalaparyāyābhyām
|
जलपर्यायेभ्यः
jalaparyāyebhyaḥ
|
Ablative |
जलपर्यायात्
jalaparyāyāt
|
जलपर्यायाभ्याम्
jalaparyāyābhyām
|
जलपर्यायेभ्यः
jalaparyāyebhyaḥ
|
Genitive |
जलपर्यायस्य
jalaparyāyasya
|
जलपर्याययोः
jalaparyāyayoḥ
|
जलपर्यायाणाम्
jalaparyāyāṇām
|
Locative |
जलपर्याये
jalaparyāye
|
जलपर्याययोः
jalaparyāyayoḥ
|
जलपर्यायेषु
jalaparyāyeṣu
|