| Singular | Dual | Plural |
Nominative |
जलपूरुषः
jalapūruṣaḥ
|
जलपूरुषौ
jalapūruṣau
|
जलपूरुषाः
jalapūruṣāḥ
|
Vocative |
जलपूरुष
jalapūruṣa
|
जलपूरुषौ
jalapūruṣau
|
जलपूरुषाः
jalapūruṣāḥ
|
Accusative |
जलपूरुषम्
jalapūruṣam
|
जलपूरुषौ
jalapūruṣau
|
जलपूरुषान्
jalapūruṣān
|
Instrumental |
जलपूरुषेण
jalapūruṣeṇa
|
जलपूरुषाभ्याम्
jalapūruṣābhyām
|
जलपूरुषैः
jalapūruṣaiḥ
|
Dative |
जलपूरुषाय
jalapūruṣāya
|
जलपूरुषाभ्याम्
jalapūruṣābhyām
|
जलपूरुषेभ्यः
jalapūruṣebhyaḥ
|
Ablative |
जलपूरुषात्
jalapūruṣāt
|
जलपूरुषाभ्याम्
jalapūruṣābhyām
|
जलपूरुषेभ्यः
jalapūruṣebhyaḥ
|
Genitive |
जलपूरुषस्य
jalapūruṣasya
|
जलपूरुषयोः
jalapūruṣayoḥ
|
जलपूरुषाणाम्
jalapūruṣāṇām
|
Locative |
जलपूरुषे
jalapūruṣe
|
जलपूरुषयोः
jalapūruṣayoḥ
|
जलपूरुषेषु
jalapūruṣeṣu
|