Sanskrit tools

Sanskrit declension


Declension of जलपूर्णा jalapūrṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलपूर्णा jalapūrṇā
जलपूर्णे jalapūrṇe
जलपूर्णाः jalapūrṇāḥ
Vocative जलपूर्णे jalapūrṇe
जलपूर्णे jalapūrṇe
जलपूर्णाः jalapūrṇāḥ
Accusative जलपूर्णाम् jalapūrṇām
जलपूर्णे jalapūrṇe
जलपूर्णाः jalapūrṇāḥ
Instrumental जलपूर्णया jalapūrṇayā
जलपूर्णाभ्याम् jalapūrṇābhyām
जलपूर्णाभिः jalapūrṇābhiḥ
Dative जलपूर्णायै jalapūrṇāyai
जलपूर्णाभ्याम् jalapūrṇābhyām
जलपूर्णाभ्यः jalapūrṇābhyaḥ
Ablative जलपूर्णायाः jalapūrṇāyāḥ
जलपूर्णाभ्याम् jalapūrṇābhyām
जलपूर्णाभ्यः jalapūrṇābhyaḥ
Genitive जलपूर्णायाः jalapūrṇāyāḥ
जलपूर्णयोः jalapūrṇayoḥ
जलपूर्णानाम् jalapūrṇānām
Locative जलपूर्णायाम् jalapūrṇāyām
जलपूर्णयोः jalapūrṇayoḥ
जलपूर्णासु jalapūrṇāsu