| Singular | Dual | Plural |
Nominative |
जलप्रदानिकः
jalapradānikaḥ
|
जलप्रदानिकौ
jalapradānikau
|
जलप्रदानिकाः
jalapradānikāḥ
|
Vocative |
जलप्रदानिक
jalapradānika
|
जलप्रदानिकौ
jalapradānikau
|
जलप्रदानिकाः
jalapradānikāḥ
|
Accusative |
जलप्रदानिकम्
jalapradānikam
|
जलप्रदानिकौ
jalapradānikau
|
जलप्रदानिकान्
jalapradānikān
|
Instrumental |
जलप्रदानिकेन
jalapradānikena
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकैः
jalapradānikaiḥ
|
Dative |
जलप्रदानिकाय
jalapradānikāya
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकेभ्यः
jalapradānikebhyaḥ
|
Ablative |
जलप्रदानिकात्
jalapradānikāt
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकेभ्यः
jalapradānikebhyaḥ
|
Genitive |
जलप्रदानिकस्य
jalapradānikasya
|
जलप्रदानिकयोः
jalapradānikayoḥ
|
जलप्रदानिकानाम्
jalapradānikānām
|
Locative |
जलप्रदानिके
jalapradānike
|
जलप्रदानिकयोः
jalapradānikayoḥ
|
जलप्रदानिकेषु
jalapradānikeṣu
|