| Singular | Dual | Plural |
Nominative |
जलप्रदानिका
jalapradānikā
|
जलप्रदानिके
jalapradānike
|
जलप्रदानिकाः
jalapradānikāḥ
|
Vocative |
जलप्रदानिके
jalapradānike
|
जलप्रदानिके
jalapradānike
|
जलप्रदानिकाः
jalapradānikāḥ
|
Accusative |
जलप्रदानिकाम्
jalapradānikām
|
जलप्रदानिके
jalapradānike
|
जलप्रदानिकाः
jalapradānikāḥ
|
Instrumental |
जलप्रदानिकया
jalapradānikayā
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकाभिः
jalapradānikābhiḥ
|
Dative |
जलप्रदानिकायै
jalapradānikāyai
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकाभ्यः
jalapradānikābhyaḥ
|
Ablative |
जलप्रदानिकायाः
jalapradānikāyāḥ
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकाभ्यः
jalapradānikābhyaḥ
|
Genitive |
जलप्रदानिकायाः
jalapradānikāyāḥ
|
जलप्रदानिकयोः
jalapradānikayoḥ
|
जलप्रदानिकानाम्
jalapradānikānām
|
Locative |
जलप्रदानिकायाम्
jalapradānikāyām
|
जलप्रदानिकयोः
jalapradānikayoḥ
|
जलप्रदानिकासु
jalapradānikāsu
|