Sanskrit tools

Sanskrit declension


Declension of जलप्राय jalaprāya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलप्रायम् jalaprāyam
जलप्राये jalaprāye
जलप्रायाणि jalaprāyāṇi
Vocative जलप्राय jalaprāya
जलप्राये jalaprāye
जलप्रायाणि jalaprāyāṇi
Accusative जलप्रायम् jalaprāyam
जलप्राये jalaprāye
जलप्रायाणि jalaprāyāṇi
Instrumental जलप्रायेण jalaprāyeṇa
जलप्रायाभ्याम् jalaprāyābhyām
जलप्रायैः jalaprāyaiḥ
Dative जलप्रायाय jalaprāyāya
जलप्रायाभ्याम् jalaprāyābhyām
जलप्रायेभ्यः jalaprāyebhyaḥ
Ablative जलप्रायात् jalaprāyāt
जलप्रायाभ्याम् jalaprāyābhyām
जलप्रायेभ्यः jalaprāyebhyaḥ
Genitive जलप्रायस्य jalaprāyasya
जलप्राययोः jalaprāyayoḥ
जलप्रायाणाम् jalaprāyāṇām
Locative जलप्राये jalaprāye
जलप्राययोः jalaprāyayoḥ
जलप्रायेषु jalaprāyeṣu