| Singular | Dual | Plural |
Nominative |
जलबिडालः
jalabiḍālaḥ
|
जलबिडालौ
jalabiḍālau
|
जलबिडालाः
jalabiḍālāḥ
|
Vocative |
जलबिडाल
jalabiḍāla
|
जलबिडालौ
jalabiḍālau
|
जलबिडालाः
jalabiḍālāḥ
|
Accusative |
जलबिडालम्
jalabiḍālam
|
जलबिडालौ
jalabiḍālau
|
जलबिडालान्
jalabiḍālān
|
Instrumental |
जलबिडालेन
jalabiḍālena
|
जलबिडालाभ्याम्
jalabiḍālābhyām
|
जलबिडालैः
jalabiḍālaiḥ
|
Dative |
जलबिडालाय
jalabiḍālāya
|
जलबिडालाभ्याम्
jalabiḍālābhyām
|
जलबिडालेभ्यः
jalabiḍālebhyaḥ
|
Ablative |
जलबिडालात्
jalabiḍālāt
|
जलबिडालाभ्याम्
jalabiḍālābhyām
|
जलबिडालेभ्यः
jalabiḍālebhyaḥ
|
Genitive |
जलबिडालस्य
jalabiḍālasya
|
जलबिडालयोः
jalabiḍālayoḥ
|
जलबिडालानाम्
jalabiḍālānām
|
Locative |
जलबिडाले
jalabiḍāle
|
जलबिडालयोः
jalabiḍālayoḥ
|
जलबिडालेषु
jalabiḍāleṣu
|