Sanskrit tools

Sanskrit declension


Declension of जलमातङ्ग jalamātaṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलमातङ्गः jalamātaṅgaḥ
जलमातङ्गौ jalamātaṅgau
जलमातङ्गाः jalamātaṅgāḥ
Vocative जलमातङ्ग jalamātaṅga
जलमातङ्गौ jalamātaṅgau
जलमातङ्गाः jalamātaṅgāḥ
Accusative जलमातङ्गम् jalamātaṅgam
जलमातङ्गौ jalamātaṅgau
जलमातङ्गान् jalamātaṅgān
Instrumental जलमातङ्गेन jalamātaṅgena
जलमातङ्गाभ्याम् jalamātaṅgābhyām
जलमातङ्गैः jalamātaṅgaiḥ
Dative जलमातङ्गाय jalamātaṅgāya
जलमातङ्गाभ्याम् jalamātaṅgābhyām
जलमातङ्गेभ्यः jalamātaṅgebhyaḥ
Ablative जलमातङ्गात् jalamātaṅgāt
जलमातङ्गाभ्याम् jalamātaṅgābhyām
जलमातङ्गेभ्यः jalamātaṅgebhyaḥ
Genitive जलमातङ्गस्य jalamātaṅgasya
जलमातङ्गयोः jalamātaṅgayoḥ
जलमातङ्गानाम् jalamātaṅgānām
Locative जलमातङ्गे jalamātaṅge
जलमातङ्गयोः jalamātaṅgayoḥ
जलमातङ्गेषु jalamātaṅgeṣu