| Singular | Dual | Plural |
Nominative |
जलमातङ्गः
jalamātaṅgaḥ
|
जलमातङ्गौ
jalamātaṅgau
|
जलमातङ्गाः
jalamātaṅgāḥ
|
Vocative |
जलमातङ्ग
jalamātaṅga
|
जलमातङ्गौ
jalamātaṅgau
|
जलमातङ्गाः
jalamātaṅgāḥ
|
Accusative |
जलमातङ्गम्
jalamātaṅgam
|
जलमातङ्गौ
jalamātaṅgau
|
जलमातङ्गान्
jalamātaṅgān
|
Instrumental |
जलमातङ्गेन
jalamātaṅgena
|
जलमातङ्गाभ्याम्
jalamātaṅgābhyām
|
जलमातङ्गैः
jalamātaṅgaiḥ
|
Dative |
जलमातङ्गाय
jalamātaṅgāya
|
जलमातङ्गाभ्याम्
jalamātaṅgābhyām
|
जलमातङ्गेभ्यः
jalamātaṅgebhyaḥ
|
Ablative |
जलमातङ्गात्
jalamātaṅgāt
|
जलमातङ्गाभ्याम्
jalamātaṅgābhyām
|
जलमातङ्गेभ्यः
jalamātaṅgebhyaḥ
|
Genitive |
जलमातङ्गस्य
jalamātaṅgasya
|
जलमातङ्गयोः
jalamātaṅgayoḥ
|
जलमातङ्गानाम्
jalamātaṅgānām
|
Locative |
जलमातङ्गे
jalamātaṅge
|
जलमातङ्गयोः
jalamātaṅgayoḥ
|
जलमातङ्गेषु
jalamātaṅgeṣu
|