Sanskrit tools

Sanskrit declension


Declension of जलरुहेक्षण jalaruhekṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलरुहेक्षणः jalaruhekṣaṇaḥ
जलरुहेक्षणौ jalaruhekṣaṇau
जलरुहेक्षणाः jalaruhekṣaṇāḥ
Vocative जलरुहेक्षण jalaruhekṣaṇa
जलरुहेक्षणौ jalaruhekṣaṇau
जलरुहेक्षणाः jalaruhekṣaṇāḥ
Accusative जलरुहेक्षणम् jalaruhekṣaṇam
जलरुहेक्षणौ jalaruhekṣaṇau
जलरुहेक्षणान् jalaruhekṣaṇān
Instrumental जलरुहेक्षणेन jalaruhekṣaṇena
जलरुहेक्षणाभ्याम् jalaruhekṣaṇābhyām
जलरुहेक्षणैः jalaruhekṣaṇaiḥ
Dative जलरुहेक्षणाय jalaruhekṣaṇāya
जलरुहेक्षणाभ्याम् jalaruhekṣaṇābhyām
जलरुहेक्षणेभ्यः jalaruhekṣaṇebhyaḥ
Ablative जलरुहेक्षणात् jalaruhekṣaṇāt
जलरुहेक्षणाभ्याम् jalaruhekṣaṇābhyām
जलरुहेक्षणेभ्यः jalaruhekṣaṇebhyaḥ
Genitive जलरुहेक्षणस्य jalaruhekṣaṇasya
जलरुहेक्षणयोः jalaruhekṣaṇayoḥ
जलरुहेक्षणानाम् jalaruhekṣaṇānām
Locative जलरुहेक्षणे jalaruhekṣaṇe
जलरुहेक्षणयोः jalaruhekṣaṇayoḥ
जलरुहेक्षणेषु jalaruhekṣaṇeṣu