Sanskrit tools

Sanskrit declension


Declension of जलरुहेक्षणा jalaruhekṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलरुहेक्षणा jalaruhekṣaṇā
जलरुहेक्षणे jalaruhekṣaṇe
जलरुहेक्षणाः jalaruhekṣaṇāḥ
Vocative जलरुहेक्षणे jalaruhekṣaṇe
जलरुहेक्षणे jalaruhekṣaṇe
जलरुहेक्षणाः jalaruhekṣaṇāḥ
Accusative जलरुहेक्षणाम् jalaruhekṣaṇām
जलरुहेक्षणे jalaruhekṣaṇe
जलरुहेक्षणाः jalaruhekṣaṇāḥ
Instrumental जलरुहेक्षणया jalaruhekṣaṇayā
जलरुहेक्षणाभ्याम् jalaruhekṣaṇābhyām
जलरुहेक्षणाभिः jalaruhekṣaṇābhiḥ
Dative जलरुहेक्षणायै jalaruhekṣaṇāyai
जलरुहेक्षणाभ्याम् jalaruhekṣaṇābhyām
जलरुहेक्षणाभ्यः jalaruhekṣaṇābhyaḥ
Ablative जलरुहेक्षणायाः jalaruhekṣaṇāyāḥ
जलरुहेक्षणाभ्याम् jalaruhekṣaṇābhyām
जलरुहेक्षणाभ्यः jalaruhekṣaṇābhyaḥ
Genitive जलरुहेक्षणायाः jalaruhekṣaṇāyāḥ
जलरुहेक्षणयोः jalaruhekṣaṇayoḥ
जलरुहेक्षणानाम् jalaruhekṣaṇānām
Locative जलरुहेक्षणायाम् jalaruhekṣaṇāyām
जलरुहेक्षणयोः jalaruhekṣaṇayoḥ
जलरुहेक्षणासु jalaruhekṣaṇāsu