Singular | Dual | Plural | |
Nominative |
जलरूपः
jalarūpaḥ |
जलरूपौ
jalarūpau |
जलरूपाः
jalarūpāḥ |
Vocative |
जलरूप
jalarūpa |
जलरूपौ
jalarūpau |
जलरूपाः
jalarūpāḥ |
Accusative |
जलरूपम्
jalarūpam |
जलरूपौ
jalarūpau |
जलरूपान्
jalarūpān |
Instrumental |
जलरूपेण
jalarūpeṇa |
जलरूपाभ्याम्
jalarūpābhyām |
जलरूपैः
jalarūpaiḥ |
Dative |
जलरूपाय
jalarūpāya |
जलरूपाभ्याम्
jalarūpābhyām |
जलरूपेभ्यः
jalarūpebhyaḥ |
Ablative |
जलरूपात्
jalarūpāt |
जलरूपाभ्याम्
jalarūpābhyām |
जलरूपेभ्यः
jalarūpebhyaḥ |
Genitive |
जलरूपस्य
jalarūpasya |
जलरूपयोः
jalarūpayoḥ |
जलरूपाणाम्
jalarūpāṇām |
Locative |
जलरूपे
jalarūpe |
जलरूपयोः
jalarūpayoḥ |
जलरूपेषु
jalarūpeṣu |