Sanskrit tools

Sanskrit declension


Declension of जलवादित jalavādita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलवादितम् jalavāditam
जलवादिते jalavādite
जलवादितानि jalavāditāni
Vocative जलवादित jalavādita
जलवादिते jalavādite
जलवादितानि jalavāditāni
Accusative जलवादितम् jalavāditam
जलवादिते jalavādite
जलवादितानि jalavāditāni
Instrumental जलवादितेन jalavāditena
जलवादिताभ्याम् jalavāditābhyām
जलवादितैः jalavāditaiḥ
Dative जलवादिताय jalavāditāya
जलवादिताभ्याम् jalavāditābhyām
जलवादितेभ्यः jalavāditebhyaḥ
Ablative जलवादितात् jalavāditāt
जलवादिताभ्याम् jalavāditābhyām
जलवादितेभ्यः jalavāditebhyaḥ
Genitive जलवादितस्य jalavāditasya
जलवादितयोः jalavāditayoḥ
जलवादितानाम् jalavāditānām
Locative जलवादिते jalavādite
जलवादितयोः jalavāditayoḥ
जलवादितेषु jalavāditeṣu