Sanskrit tools

Sanskrit declension


Declension of जलवालिका jalavālikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलवालिका jalavālikā
जलवालिके jalavālike
जलवालिकाः jalavālikāḥ
Vocative जलवालिके jalavālike
जलवालिके jalavālike
जलवालिकाः jalavālikāḥ
Accusative जलवालिकाम् jalavālikām
जलवालिके jalavālike
जलवालिकाः jalavālikāḥ
Instrumental जलवालिकया jalavālikayā
जलवालिकाभ्याम् jalavālikābhyām
जलवालिकाभिः jalavālikābhiḥ
Dative जलवालिकायै jalavālikāyai
जलवालिकाभ्याम् jalavālikābhyām
जलवालिकाभ्यः jalavālikābhyaḥ
Ablative जलवालिकायाः jalavālikāyāḥ
जलवालिकाभ्याम् jalavālikābhyām
जलवालिकाभ्यः jalavālikābhyaḥ
Genitive जलवालिकायाः jalavālikāyāḥ
जलवालिकयोः jalavālikayoḥ
जलवालिकानाम् jalavālikānām
Locative जलवालिकायाम् jalavālikāyām
जलवालिकयोः jalavālikayoḥ
जलवालिकासु jalavālikāsu