Sanskrit tools

Sanskrit declension


Declension of जलवालुक jalavāluka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलवालुकः jalavālukaḥ
जलवालुकौ jalavālukau
जलवालुकाः jalavālukāḥ
Vocative जलवालुक jalavāluka
जलवालुकौ jalavālukau
जलवालुकाः jalavālukāḥ
Accusative जलवालुकम् jalavālukam
जलवालुकौ jalavālukau
जलवालुकान् jalavālukān
Instrumental जलवालुकेन jalavālukena
जलवालुकाभ्याम् jalavālukābhyām
जलवालुकैः jalavālukaiḥ
Dative जलवालुकाय jalavālukāya
जलवालुकाभ्याम् jalavālukābhyām
जलवालुकेभ्यः jalavālukebhyaḥ
Ablative जलवालुकात् jalavālukāt
जलवालुकाभ्याम् jalavālukābhyām
जलवालुकेभ्यः jalavālukebhyaḥ
Genitive जलवालुकस्य jalavālukasya
जलवालुकयोः jalavālukayoḥ
जलवालुकानाम् jalavālukānām
Locative जलवालुके jalavāluke
जलवालुकयोः jalavālukayoḥ
जलवालुकेषु jalavālukeṣu