Sanskrit tools

Sanskrit declension


Declension of जलवास jalavāsa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलवासम् jalavāsam
जलवासे jalavāse
जलवासानि jalavāsāni
Vocative जलवास jalavāsa
जलवासे jalavāse
जलवासानि jalavāsāni
Accusative जलवासम् jalavāsam
जलवासे jalavāse
जलवासानि jalavāsāni
Instrumental जलवासेन jalavāsena
जलवासाभ्याम् jalavāsābhyām
जलवासैः jalavāsaiḥ
Dative जलवासाय jalavāsāya
जलवासाभ्याम् jalavāsābhyām
जलवासेभ्यः jalavāsebhyaḥ
Ablative जलवासात् jalavāsāt
जलवासाभ्याम् jalavāsābhyām
जलवासेभ्यः jalavāsebhyaḥ
Genitive जलवासस्य jalavāsasya
जलवासयोः jalavāsayoḥ
जलवासानाम् jalavāsānām
Locative जलवासे jalavāse
जलवासयोः jalavāsayoḥ
जलवासेषु jalavāseṣu