Sanskrit tools

Sanskrit declension


Declension of जलवासिन् jalavāsin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative जलवासी jalavāsī
जलवासिनौ jalavāsinau
जलवासिनः jalavāsinaḥ
Vocative जलवासिन् jalavāsin
जलवासिनौ jalavāsinau
जलवासिनः jalavāsinaḥ
Accusative जलवासिनम् jalavāsinam
जलवासिनौ jalavāsinau
जलवासिनः jalavāsinaḥ
Instrumental जलवासिना jalavāsinā
जलवासिभ्याम् jalavāsibhyām
जलवासिभिः jalavāsibhiḥ
Dative जलवासिने jalavāsine
जलवासिभ्याम् jalavāsibhyām
जलवासिभ्यः jalavāsibhyaḥ
Ablative जलवासिनः jalavāsinaḥ
जलवासिभ्याम् jalavāsibhyām
जलवासिभ्यः jalavāsibhyaḥ
Genitive जलवासिनः jalavāsinaḥ
जलवासिनोः jalavāsinoḥ
जलवासिनाम् jalavāsinām
Locative जलवासिनि jalavāsini
जलवासिनोः jalavāsinoḥ
जलवासिषु jalavāsiṣu