Sanskrit tools

Sanskrit declension


Declension of जलवाह jalavāha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलवाहः jalavāhaḥ
जलवाहौ jalavāhau
जलवाहाः jalavāhāḥ
Vocative जलवाह jalavāha
जलवाहौ jalavāhau
जलवाहाः jalavāhāḥ
Accusative जलवाहम् jalavāham
जलवाहौ jalavāhau
जलवाहान् jalavāhān
Instrumental जलवाहेन jalavāhena
जलवाहाभ्याम् jalavāhābhyām
जलवाहैः jalavāhaiḥ
Dative जलवाहाय jalavāhāya
जलवाहाभ्याम् jalavāhābhyām
जलवाहेभ्यः jalavāhebhyaḥ
Ablative जलवाहात् jalavāhāt
जलवाहाभ्याम् jalavāhābhyām
जलवाहेभ्यः jalavāhebhyaḥ
Genitive जलवाहस्य jalavāhasya
जलवाहयोः jalavāhayoḥ
जलवाहानाम् jalavāhānām
Locative जलवाहे jalavāhe
जलवाहयोः jalavāhayoḥ
जलवाहेषु jalavāheṣu