Sanskrit tools

Sanskrit declension


Declension of जलवाहन jalavāhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलवाहनम् jalavāhanam
जलवाहने jalavāhane
जलवाहनानि jalavāhanāni
Vocative जलवाहन jalavāhana
जलवाहने jalavāhane
जलवाहनानि jalavāhanāni
Accusative जलवाहनम् jalavāhanam
जलवाहने jalavāhane
जलवाहनानि jalavāhanāni
Instrumental जलवाहनेन jalavāhanena
जलवाहनाभ्याम् jalavāhanābhyām
जलवाहनैः jalavāhanaiḥ
Dative जलवाहनाय jalavāhanāya
जलवाहनाभ्याम् jalavāhanābhyām
जलवाहनेभ्यः jalavāhanebhyaḥ
Ablative जलवाहनात् jalavāhanāt
जलवाहनाभ्याम् jalavāhanābhyām
जलवाहनेभ्यः jalavāhanebhyaḥ
Genitive जलवाहनस्य jalavāhanasya
जलवाहनयोः jalavāhanayoḥ
जलवाहनानाम् jalavāhanānām
Locative जलवाहने jalavāhane
जलवाहनयोः jalavāhanayoḥ
जलवाहनेषु jalavāhaneṣu