Sanskrit tools

Sanskrit declension


Declension of जलव्यध jalavyadha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलव्यधः jalavyadhaḥ
जलव्यधौ jalavyadhau
जलव्यधाः jalavyadhāḥ
Vocative जलव्यध jalavyadha
जलव्यधौ jalavyadhau
जलव्यधाः jalavyadhāḥ
Accusative जलव्यधम् jalavyadham
जलव्यधौ jalavyadhau
जलव्यधान् jalavyadhān
Instrumental जलव्यधेन jalavyadhena
जलव्यधाभ्याम् jalavyadhābhyām
जलव्यधैः jalavyadhaiḥ
Dative जलव्यधाय jalavyadhāya
जलव्यधाभ्याम् jalavyadhābhyām
जलव्यधेभ्यः jalavyadhebhyaḥ
Ablative जलव्यधात् jalavyadhāt
जलव्यधाभ्याम् jalavyadhābhyām
जलव्यधेभ्यः jalavyadhebhyaḥ
Genitive जलव्यधस्य jalavyadhasya
जलव्यधयोः jalavyadhayoḥ
जलव्यधानाम् jalavyadhānām
Locative जलव्यधे jalavyadhe
जलव्यधयोः jalavyadhayoḥ
जलव्यधेषु jalavyadheṣu