| Singular | Dual | Plural |
Nominative |
जलव्यधः
jalavyadhaḥ
|
जलव्यधौ
jalavyadhau
|
जलव्यधाः
jalavyadhāḥ
|
Vocative |
जलव्यध
jalavyadha
|
जलव्यधौ
jalavyadhau
|
जलव्यधाः
jalavyadhāḥ
|
Accusative |
जलव्यधम्
jalavyadham
|
जलव्यधौ
jalavyadhau
|
जलव्यधान्
jalavyadhān
|
Instrumental |
जलव्यधेन
jalavyadhena
|
जलव्यधाभ्याम्
jalavyadhābhyām
|
जलव्यधैः
jalavyadhaiḥ
|
Dative |
जलव्यधाय
jalavyadhāya
|
जलव्यधाभ्याम्
jalavyadhābhyām
|
जलव्यधेभ्यः
jalavyadhebhyaḥ
|
Ablative |
जलव्यधात्
jalavyadhāt
|
जलव्यधाभ्याम्
jalavyadhābhyām
|
जलव्यधेभ्यः
jalavyadhebhyaḥ
|
Genitive |
जलव्यधस्य
jalavyadhasya
|
जलव्यधयोः
jalavyadhayoḥ
|
जलव्यधानाम्
jalavyadhānām
|
Locative |
जलव्यधे
jalavyadhe
|
जलव्यधयोः
jalavyadhayoḥ
|
जलव्यधेषु
jalavyadheṣu
|