Sanskrit tools

Sanskrit declension


Declension of जलाकाङ्क्ष jalākāṅkṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाकाङ्क्षः jalākāṅkṣaḥ
जलाकाङ्क्षौ jalākāṅkṣau
जलाकाङ्क्षाः jalākāṅkṣāḥ
Vocative जलाकाङ्क्ष jalākāṅkṣa
जलाकाङ्क्षौ jalākāṅkṣau
जलाकाङ्क्षाः jalākāṅkṣāḥ
Accusative जलाकाङ्क्षम् jalākāṅkṣam
जलाकाङ्क्षौ jalākāṅkṣau
जलाकाङ्क्षान् jalākāṅkṣān
Instrumental जलाकाङ्क्षेण jalākāṅkṣeṇa
जलाकाङ्क्षाभ्याम् jalākāṅkṣābhyām
जलाकाङ्क्षैः jalākāṅkṣaiḥ
Dative जलाकाङ्क्षाय jalākāṅkṣāya
जलाकाङ्क्षाभ्याम् jalākāṅkṣābhyām
जलाकाङ्क्षेभ्यः jalākāṅkṣebhyaḥ
Ablative जलाकाङ्क्षात् jalākāṅkṣāt
जलाकाङ्क्षाभ्याम् jalākāṅkṣābhyām
जलाकाङ्क्षेभ्यः jalākāṅkṣebhyaḥ
Genitive जलाकाङ्क्षस्य jalākāṅkṣasya
जलाकाङ्क्षयोः jalākāṅkṣayoḥ
जलाकाङ्क्षाणाम् jalākāṅkṣāṇām
Locative जलाकाङ्क्षे jalākāṅkṣe
जलाकाङ्क्षयोः jalākāṅkṣayoḥ
जलाकाङ्क्षेषु jalākāṅkṣeṣu