Sanskrit tools

Sanskrit declension


Declension of जलाटन jalāṭana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाटनः jalāṭanaḥ
जलाटनौ jalāṭanau
जलाटनाः jalāṭanāḥ
Vocative जलाटन jalāṭana
जलाटनौ jalāṭanau
जलाटनाः jalāṭanāḥ
Accusative जलाटनम् jalāṭanam
जलाटनौ jalāṭanau
जलाटनान् jalāṭanān
Instrumental जलाटनेन jalāṭanena
जलाटनाभ्याम् jalāṭanābhyām
जलाटनैः jalāṭanaiḥ
Dative जलाटनाय jalāṭanāya
जलाटनाभ्याम् jalāṭanābhyām
जलाटनेभ्यः jalāṭanebhyaḥ
Ablative जलाटनात् jalāṭanāt
जलाटनाभ्याम् jalāṭanābhyām
जलाटनेभ्यः jalāṭanebhyaḥ
Genitive जलाटनस्य jalāṭanasya
जलाटनयोः jalāṭanayoḥ
जलाटनानाम् jalāṭanānām
Locative जलाटने jalāṭane
जलाटनयोः jalāṭanayoḥ
जलाटनेषु jalāṭaneṣu