Singular | Dual | Plural | |
Nominative |
जलाढ्या
jalāḍhyā |
जलाढ्ये
jalāḍhye |
जलाढ्याः
jalāḍhyāḥ |
Vocative |
जलाढ्ये
jalāḍhye |
जलाढ्ये
jalāḍhye |
जलाढ्याः
jalāḍhyāḥ |
Accusative |
जलाढ्याम्
jalāḍhyām |
जलाढ्ये
jalāḍhye |
जलाढ्याः
jalāḍhyāḥ |
Instrumental |
जलाढ्यया
jalāḍhyayā |
जलाढ्याभ्याम्
jalāḍhyābhyām |
जलाढ्याभिः
jalāḍhyābhiḥ |
Dative |
जलाढ्यायै
jalāḍhyāyai |
जलाढ्याभ्याम्
jalāḍhyābhyām |
जलाढ्याभ्यः
jalāḍhyābhyaḥ |
Ablative |
जलाढ्यायाः
jalāḍhyāyāḥ |
जलाढ्याभ्याम्
jalāḍhyābhyām |
जलाढ्याभ्यः
jalāḍhyābhyaḥ |
Genitive |
जलाढ्यायाः
jalāḍhyāyāḥ |
जलाढ्ययोः
jalāḍhyayoḥ |
जलाढ्यानाम्
jalāḍhyānām |
Locative |
जलाढ्यायाम्
jalāḍhyāyām |
जलाढ्ययोः
jalāḍhyayoḥ |
जलाढ्यासु
jalāḍhyāsu |