Sanskrit tools

Sanskrit declension


Declension of जलाढ्या jalāḍhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाढ्या jalāḍhyā
जलाढ्ये jalāḍhye
जलाढ्याः jalāḍhyāḥ
Vocative जलाढ्ये jalāḍhye
जलाढ्ये jalāḍhye
जलाढ्याः jalāḍhyāḥ
Accusative जलाढ्याम् jalāḍhyām
जलाढ्ये jalāḍhye
जलाढ्याः jalāḍhyāḥ
Instrumental जलाढ्यया jalāḍhyayā
जलाढ्याभ्याम् jalāḍhyābhyām
जलाढ्याभिः jalāḍhyābhiḥ
Dative जलाढ्यायै jalāḍhyāyai
जलाढ्याभ्याम् jalāḍhyābhyām
जलाढ्याभ्यः jalāḍhyābhyaḥ
Ablative जलाढ्यायाः jalāḍhyāyāḥ
जलाढ्याभ्याम् jalāḍhyābhyām
जलाढ्याभ्यः jalāḍhyābhyaḥ
Genitive जलाढ्यायाः jalāḍhyāyāḥ
जलाढ्ययोः jalāḍhyayoḥ
जलाढ्यानाम् jalāḍhyānām
Locative जलाढ्यायाम् jalāḍhyāyām
जलाढ्ययोः jalāḍhyayoḥ
जलाढ्यासु jalāḍhyāsu