Sanskrit tools

Sanskrit declension


Declension of जलाढ्य jalāḍhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाढ्यम् jalāḍhyam
जलाढ्ये jalāḍhye
जलाढ्यानि jalāḍhyāni
Vocative जलाढ्य jalāḍhya
जलाढ्ये jalāḍhye
जलाढ्यानि jalāḍhyāni
Accusative जलाढ्यम् jalāḍhyam
जलाढ्ये jalāḍhye
जलाढ्यानि jalāḍhyāni
Instrumental जलाढ्येन jalāḍhyena
जलाढ्याभ्याम् jalāḍhyābhyām
जलाढ्यैः jalāḍhyaiḥ
Dative जलाढ्याय jalāḍhyāya
जलाढ्याभ्याम् jalāḍhyābhyām
जलाढ्येभ्यः jalāḍhyebhyaḥ
Ablative जलाढ्यात् jalāḍhyāt
जलाढ्याभ्याम् jalāḍhyābhyām
जलाढ्येभ्यः jalāḍhyebhyaḥ
Genitive जलाढ्यस्य jalāḍhyasya
जलाढ्ययोः jalāḍhyayoḥ
जलाढ्यानाम् jalāḍhyānām
Locative जलाढ्ये jalāḍhye
जलाढ्ययोः jalāḍhyayoḥ
जलाढ्येषु jalāḍhyeṣu