Sanskrit tools

Sanskrit declension


Declension of जलाणुक jalāṇuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाणुकम् jalāṇukam
जलाणुके jalāṇuke
जलाणुकानि jalāṇukāni
Vocative जलाणुक jalāṇuka
जलाणुके jalāṇuke
जलाणुकानि jalāṇukāni
Accusative जलाणुकम् jalāṇukam
जलाणुके jalāṇuke
जलाणुकानि jalāṇukāni
Instrumental जलाणुकेन jalāṇukena
जलाणुकाभ्याम् jalāṇukābhyām
जलाणुकैः jalāṇukaiḥ
Dative जलाणुकाय jalāṇukāya
जलाणुकाभ्याम् jalāṇukābhyām
जलाणुकेभ्यः jalāṇukebhyaḥ
Ablative जलाणुकात् jalāṇukāt
जलाणुकाभ्याम् jalāṇukābhyām
जलाणुकेभ्यः jalāṇukebhyaḥ
Genitive जलाणुकस्य jalāṇukasya
जलाणुकयोः jalāṇukayoḥ
जलाणुकानाम् jalāṇukānām
Locative जलाणुके jalāṇuke
जलाणुकयोः jalāṇukayoḥ
जलाणुकेषु jalāṇukeṣu