Sanskrit tools

Sanskrit declension


Declension of जलाधिपति jalādhipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलाधिपतिः jalādhipatiḥ
जलाधिपती jalādhipatī
जलाधिपतयः jalādhipatayaḥ
Vocative जलाधिपते jalādhipate
जलाधिपती jalādhipatī
जलाधिपतयः jalādhipatayaḥ
Accusative जलाधिपतिम् jalādhipatim
जलाधिपती jalādhipatī
जलाधिपतीन् jalādhipatīn
Instrumental जलाधिपतिना jalādhipatinā
जलाधिपतिभ्याम् jalādhipatibhyām
जलाधिपतिभिः jalādhipatibhiḥ
Dative जलाधिपतये jalādhipataye
जलाधिपतिभ्याम् jalādhipatibhyām
जलाधिपतिभ्यः jalādhipatibhyaḥ
Ablative जलाधिपतेः jalādhipateḥ
जलाधिपतिभ्याम् jalādhipatibhyām
जलाधिपतिभ्यः jalādhipatibhyaḥ
Genitive जलाधिपतेः jalādhipateḥ
जलाधिपत्योः jalādhipatyoḥ
जलाधिपतीनाम् jalādhipatīnām
Locative जलाधिपतौ jalādhipatau
जलाधिपत्योः jalādhipatyoḥ
जलाधिपतिषु jalādhipatiṣu