| Singular | Dual | Plural |
Nominative |
जलाधिपतिः
jalādhipatiḥ
|
जलाधिपती
jalādhipatī
|
जलाधिपतयः
jalādhipatayaḥ
|
Vocative |
जलाधिपते
jalādhipate
|
जलाधिपती
jalādhipatī
|
जलाधिपतयः
jalādhipatayaḥ
|
Accusative |
जलाधिपतिम्
jalādhipatim
|
जलाधिपती
jalādhipatī
|
जलाधिपतीन्
jalādhipatīn
|
Instrumental |
जलाधिपतिना
jalādhipatinā
|
जलाधिपतिभ्याम्
jalādhipatibhyām
|
जलाधिपतिभिः
jalādhipatibhiḥ
|
Dative |
जलाधिपतये
jalādhipataye
|
जलाधिपतिभ्याम्
jalādhipatibhyām
|
जलाधिपतिभ्यः
jalādhipatibhyaḥ
|
Ablative |
जलाधिपतेः
jalādhipateḥ
|
जलाधिपतिभ्याम्
jalādhipatibhyām
|
जलाधिपतिभ्यः
jalādhipatibhyaḥ
|
Genitive |
जलाधिपतेः
jalādhipateḥ
|
जलाधिपत्योः
jalādhipatyoḥ
|
जलाधिपतीनाम्
jalādhipatīnām
|
Locative |
जलाधिपतौ
jalādhipatau
|
जलाधिपत्योः
jalādhipatyoḥ
|
जलाधिपतिषु
jalādhipatiṣu
|