Sanskrit tools

Sanskrit declension


Declension of जलान्तका jalāntakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलान्तका jalāntakā
जलान्तके jalāntake
जलान्तकाः jalāntakāḥ
Vocative जलान्तके jalāntake
जलान्तके jalāntake
जलान्तकाः jalāntakāḥ
Accusative जलान्तकाम् jalāntakām
जलान्तके jalāntake
जलान्तकाः jalāntakāḥ
Instrumental जलान्तकया jalāntakayā
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकाभिः jalāntakābhiḥ
Dative जलान्तकायै jalāntakāyai
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकाभ्यः jalāntakābhyaḥ
Ablative जलान्तकायाः jalāntakāyāḥ
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकाभ्यः jalāntakābhyaḥ
Genitive जलान्तकायाः jalāntakāyāḥ
जलान्तकयोः jalāntakayoḥ
जलान्तकानाम् jalāntakānām
Locative जलान्तकायाम् jalāntakāyām
जलान्तकयोः jalāntakayoḥ
जलान्तकासु jalāntakāsu