Sanskrit tools

Sanskrit declension


Declension of जलान्तक jalāntaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलान्तकम् jalāntakam
जलान्तके jalāntake
जलान्तकानि jalāntakāni
Vocative जलान्तक jalāntaka
जलान्तके jalāntake
जलान्तकानि jalāntakāni
Accusative जलान्तकम् jalāntakam
जलान्तके jalāntake
जलान्तकानि jalāntakāni
Instrumental जलान्तकेन jalāntakena
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकैः jalāntakaiḥ
Dative जलान्तकाय jalāntakāya
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकेभ्यः jalāntakebhyaḥ
Ablative जलान्तकात् jalāntakāt
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकेभ्यः jalāntakebhyaḥ
Genitive जलान्तकस्य jalāntakasya
जलान्तकयोः jalāntakayoḥ
जलान्तकानाम् jalāntakānām
Locative जलान्तके jalāntake
जलान्तकयोः jalāntakayoḥ
जलान्तकेषु jalāntakeṣu