| Singular | Dual | Plural |
Nominative |
जलार्णवः
jalārṇavaḥ
|
जलार्णवौ
jalārṇavau
|
जलार्णवाः
jalārṇavāḥ
|
Vocative |
जलार्णव
jalārṇava
|
जलार्णवौ
jalārṇavau
|
जलार्णवाः
jalārṇavāḥ
|
Accusative |
जलार्णवम्
jalārṇavam
|
जलार्णवौ
jalārṇavau
|
जलार्णवान्
jalārṇavān
|
Instrumental |
जलार्णवेन
jalārṇavena
|
जलार्णवाभ्याम्
jalārṇavābhyām
|
जलार्णवैः
jalārṇavaiḥ
|
Dative |
जलार्णवाय
jalārṇavāya
|
जलार्णवाभ्याम्
jalārṇavābhyām
|
जलार्णवेभ्यः
jalārṇavebhyaḥ
|
Ablative |
जलार्णवात्
jalārṇavāt
|
जलार्णवाभ्याम्
jalārṇavābhyām
|
जलार्णवेभ्यः
jalārṇavebhyaḥ
|
Genitive |
जलार्णवस्य
jalārṇavasya
|
जलार्णवयोः
jalārṇavayoḥ
|
जलार्णवानाम्
jalārṇavānām
|
Locative |
जलार्णवे
jalārṇave
|
जलार्णवयोः
jalārṇavayoḥ
|
जलार्णवेषु
jalārṇaveṣu
|