| Singular | Dual | Plural |
Nominative |
जलार्थी
jalārthī
|
जलार्थिनौ
jalārthinau
|
जलार्थिनः
jalārthinaḥ
|
Vocative |
जलार्थिन्
jalārthin
|
जलार्थिनौ
jalārthinau
|
जलार्थिनः
jalārthinaḥ
|
Accusative |
जलार्थिनम्
jalārthinam
|
जलार्थिनौ
jalārthinau
|
जलार्थिनः
jalārthinaḥ
|
Instrumental |
जलार्थिना
jalārthinā
|
जलार्थिभ्याम्
jalārthibhyām
|
जलार्थिभिः
jalārthibhiḥ
|
Dative |
जलार्थिने
jalārthine
|
जलार्थिभ्याम्
jalārthibhyām
|
जलार्थिभ्यः
jalārthibhyaḥ
|
Ablative |
जलार्थिनः
jalārthinaḥ
|
जलार्थिभ्याम्
jalārthibhyām
|
जलार्थिभ्यः
jalārthibhyaḥ
|
Genitive |
जलार्थिनः
jalārthinaḥ
|
जलार्थिनोः
jalārthinoḥ
|
जलार्थिनाम्
jalārthinām
|
Locative |
जलार्थिनि
jalārthini
|
जलार्थिनोः
jalārthinoḥ
|
जलार्थिषु
jalārthiṣu
|