Singular | Dual | Plural | |
Nominative |
जलार्थि
jalārthi |
जलार्थिनी
jalārthinī |
जलार्थीनि
jalārthīni |
Vocative |
जलार्थि
jalārthi जलार्थिन् jalārthin |
जलार्थिनी
jalārthinī |
जलार्थीनि
jalārthīni |
Accusative |
जलार्थि
jalārthi |
जलार्थिनी
jalārthinī |
जलार्थीनि
jalārthīni |
Instrumental |
जलार्थिना
jalārthinā |
जलार्थिभ्याम्
jalārthibhyām |
जलार्थिभिः
jalārthibhiḥ |
Dative |
जलार्थिने
jalārthine |
जलार्थिभ्याम्
jalārthibhyām |
जलार्थिभ्यः
jalārthibhyaḥ |
Ablative |
जलार्थिनः
jalārthinaḥ |
जलार्थिभ्याम्
jalārthibhyām |
जलार्थिभ्यः
jalārthibhyaḥ |
Genitive |
जलार्थिनः
jalārthinaḥ |
जलार्थिनोः
jalārthinoḥ |
जलार्थिनाम्
jalārthinām |
Locative |
जलार्थिनि
jalārthini |
जलार्थिनोः
jalārthinoḥ |
जलार्थिषु
jalārthiṣu |