| Singular | Dual | Plural |
Nominative |
जूर्णाह्वः
jūrṇāhvaḥ
|
जूर्णाह्वौ
jūrṇāhvau
|
जूर्णाह्वाः
jūrṇāhvāḥ
|
Vocative |
जूर्णाह्व
jūrṇāhva
|
जूर्णाह्वौ
jūrṇāhvau
|
जूर्णाह्वाः
jūrṇāhvāḥ
|
Accusative |
जूर्णाह्वम्
jūrṇāhvam
|
जूर्णाह्वौ
jūrṇāhvau
|
जूर्णाह्वान्
jūrṇāhvān
|
Instrumental |
जूर्णाह्वेन
jūrṇāhvena
|
जूर्णाह्वाभ्याम्
jūrṇāhvābhyām
|
जूर्णाह्वैः
jūrṇāhvaiḥ
|
Dative |
जूर्णाह्वाय
jūrṇāhvāya
|
जूर्णाह्वाभ्याम्
jūrṇāhvābhyām
|
जूर्णाह्वेभ्यः
jūrṇāhvebhyaḥ
|
Ablative |
जूर्णाह्वात्
jūrṇāhvāt
|
जूर्णाह्वाभ्याम्
jūrṇāhvābhyām
|
जूर्णाह्वेभ्यः
jūrṇāhvebhyaḥ
|
Genitive |
जूर्णाह्वस्य
jūrṇāhvasya
|
जूर्णाह्वयोः
jūrṇāhvayoḥ
|
जूर्णाह्वानाम्
jūrṇāhvānām
|
Locative |
जूर्णाह्वे
jūrṇāhve
|
जूर्णाह्वयोः
jūrṇāhvayoḥ
|
जूर्णाह्वेषु
jūrṇāhveṣu
|