Sanskrit tools

Sanskrit declension


Declension of जूर्य jūrya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जूर्यः jūryaḥ
जूर्यौ jūryau
जूर्याः jūryāḥ
Vocative जूर्य jūrya
जूर्यौ jūryau
जूर्याः jūryāḥ
Accusative जूर्यम् jūryam
जूर्यौ jūryau
जूर्यान् jūryān
Instrumental जूर्येण jūryeṇa
जूर्याभ्याम् jūryābhyām
जूर्यैः jūryaiḥ
Dative जूर्याय jūryāya
जूर्याभ्याम् jūryābhyām
जूर्येभ्यः jūryebhyaḥ
Ablative जूर्यात् jūryāt
जूर्याभ्याम् jūryābhyām
जूर्येभ्यः jūryebhyaḥ
Genitive जूर्यस्य jūryasya
जूर्ययोः jūryayoḥ
जूर्याणाम् jūryāṇām
Locative जूर्ये jūrye
जूर्ययोः jūryayoḥ
जूर्येषु jūryeṣu