Singular | Dual | Plural | |
Nominative |
जुषा
juṣā |
जुषे
juṣe |
जुषाः
juṣāḥ |
Vocative |
जुषे
juṣe |
जुषे
juṣe |
जुषाः
juṣāḥ |
Accusative |
जुषाम्
juṣām |
जुषे
juṣe |
जुषाः
juṣāḥ |
Instrumental |
जुषया
juṣayā |
जुषाभ्याम्
juṣābhyām |
जुषाभिः
juṣābhiḥ |
Dative |
जुषायै
juṣāyai |
जुषाभ्याम्
juṣābhyām |
जुषाभ्यः
juṣābhyaḥ |
Ablative |
जुषायाः
juṣāyāḥ |
जुषाभ्याम्
juṣābhyām |
जुषाभ्यः
juṣābhyaḥ |
Genitive |
जुषायाः
juṣāyāḥ |
जुषयोः
juṣayoḥ |
जुषाणाम्
juṣāṇām |
Locative |
जुषायाम्
juṣāyām |
जुषयोः
juṣayoḥ |
जुषासु
juṣāsu |