Singular | Dual | Plural | |
Nominative |
जुषाणः
juṣāṇaḥ |
जुषाणौ
juṣāṇau |
जुषाणाः
juṣāṇāḥ |
Vocative |
जुषाण
juṣāṇa |
जुषाणौ
juṣāṇau |
जुषाणाः
juṣāṇāḥ |
Accusative |
जुषाणम्
juṣāṇam |
जुषाणौ
juṣāṇau |
जुषाणान्
juṣāṇān |
Instrumental |
जुषाणेन
juṣāṇena |
जुषाणाभ्याम्
juṣāṇābhyām |
जुषाणैः
juṣāṇaiḥ |
Dative |
जुषाणाय
juṣāṇāya |
जुषाणाभ्याम्
juṣāṇābhyām |
जुषाणेभ्यः
juṣāṇebhyaḥ |
Ablative |
जुषाणात्
juṣāṇāt |
जुषाणाभ्याम्
juṣāṇābhyām |
जुषाणेभ्यः
juṣāṇebhyaḥ |
Genitive |
जुषाणस्य
juṣāṇasya |
जुषाणयोः
juṣāṇayoḥ |
जुषाणानाम्
juṣāṇānām |
Locative |
जुषाणे
juṣāṇe |
जुषाणयोः
juṣāṇayoḥ |
जुषाणेषु
juṣāṇeṣu |