Sanskrit tools

Sanskrit declension


Declension of जुषाण juṣāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुषाणः juṣāṇaḥ
जुषाणौ juṣāṇau
जुषाणाः juṣāṇāḥ
Vocative जुषाण juṣāṇa
जुषाणौ juṣāṇau
जुषाणाः juṣāṇāḥ
Accusative जुषाणम् juṣāṇam
जुषाणौ juṣāṇau
जुषाणान् juṣāṇān
Instrumental जुषाणेन juṣāṇena
जुषाणाभ्याम् juṣāṇābhyām
जुषाणैः juṣāṇaiḥ
Dative जुषाणाय juṣāṇāya
जुषाणाभ्याम् juṣāṇābhyām
जुषाणेभ्यः juṣāṇebhyaḥ
Ablative जुषाणात् juṣāṇāt
जुषाणाभ्याम् juṣāṇābhyām
जुषाणेभ्यः juṣāṇebhyaḥ
Genitive जुषाणस्य juṣāṇasya
जुषाणयोः juṣāṇayoḥ
जुषाणानाम् juṣāṇānām
Locative जुषाणे juṣāṇe
जुषाणयोः juṣāṇayoḥ
जुषाणेषु juṣāṇeṣu