Sanskrit tools

Sanskrit declension


Declension of जुषाणवत् juṣāṇavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative जुषाणवान् juṣāṇavān
जुषाणवन्तौ juṣāṇavantau
जुषाणवन्तः juṣāṇavantaḥ
Vocative जुषाणवन् juṣāṇavan
जुषाणवन्तौ juṣāṇavantau
जुषाणवन्तः juṣāṇavantaḥ
Accusative जुषाणवन्तम् juṣāṇavantam
जुषाणवन्तौ juṣāṇavantau
जुषाणवतः juṣāṇavataḥ
Instrumental जुषाणवता juṣāṇavatā
जुषाणवद्भ्याम् juṣāṇavadbhyām
जुषाणवद्भिः juṣāṇavadbhiḥ
Dative जुषाणवते juṣāṇavate
जुषाणवद्भ्याम् juṣāṇavadbhyām
जुषाणवद्भ्यः juṣāṇavadbhyaḥ
Ablative जुषाणवतः juṣāṇavataḥ
जुषाणवद्भ्याम् juṣāṇavadbhyām
जुषाणवद्भ्यः juṣāṇavadbhyaḥ
Genitive जुषाणवतः juṣāṇavataḥ
जुषाणवतोः juṣāṇavatoḥ
जुषाणवताम् juṣāṇavatām
Locative जुषाणवति juṣāṇavati
जुषाणवतोः juṣāṇavatoḥ
जुषाणवत्सु juṣāṇavatsu