| Singular | Dual | Plural |
Nominative |
जुषाणवान्
juṣāṇavān
|
जुषाणवन्तौ
juṣāṇavantau
|
जुषाणवन्तः
juṣāṇavantaḥ
|
Vocative |
जुषाणवन्
juṣāṇavan
|
जुषाणवन्तौ
juṣāṇavantau
|
जुषाणवन्तः
juṣāṇavantaḥ
|
Accusative |
जुषाणवन्तम्
juṣāṇavantam
|
जुषाणवन्तौ
juṣāṇavantau
|
जुषाणवतः
juṣāṇavataḥ
|
Instrumental |
जुषाणवता
juṣāṇavatā
|
जुषाणवद्भ्याम्
juṣāṇavadbhyām
|
जुषाणवद्भिः
juṣāṇavadbhiḥ
|
Dative |
जुषाणवते
juṣāṇavate
|
जुषाणवद्भ्याम्
juṣāṇavadbhyām
|
जुषाणवद्भ्यः
juṣāṇavadbhyaḥ
|
Ablative |
जुषाणवतः
juṣāṇavataḥ
|
जुषाणवद्भ्याम्
juṣāṇavadbhyām
|
जुषाणवद्भ्यः
juṣāṇavadbhyaḥ
|
Genitive |
जुषाणवतः
juṣāṇavataḥ
|
जुषाणवतोः
juṣāṇavatoḥ
|
जुषाणवताम्
juṣāṇavatām
|
Locative |
जुषाणवति
juṣāṇavati
|
जुषाणवतोः
juṣāṇavatoḥ
|
जुषाणवत्सु
juṣāṇavatsu
|