| Singular | Dual | Plural |
Nominative |
जुष्टतमः
juṣṭatamaḥ
|
जुष्टतमौ
juṣṭatamau
|
जुष्टतमाः
juṣṭatamāḥ
|
Vocative |
जुष्टतम
juṣṭatama
|
जुष्टतमौ
juṣṭatamau
|
जुष्टतमाः
juṣṭatamāḥ
|
Accusative |
जुष्टतमम्
juṣṭatamam
|
जुष्टतमौ
juṣṭatamau
|
जुष्टतमान्
juṣṭatamān
|
Instrumental |
जुष्टतमेन
juṣṭatamena
|
जुष्टतमाभ्याम्
juṣṭatamābhyām
|
जुष्टतमैः
juṣṭatamaiḥ
|
Dative |
जुष्टतमाय
juṣṭatamāya
|
जुष्टतमाभ्याम्
juṣṭatamābhyām
|
जुष्टतमेभ्यः
juṣṭatamebhyaḥ
|
Ablative |
जुष्टतमात्
juṣṭatamāt
|
जुष्टतमाभ्याम्
juṣṭatamābhyām
|
जुष्टतमेभ्यः
juṣṭatamebhyaḥ
|
Genitive |
जुष्टतमस्य
juṣṭatamasya
|
जुष्टतमयोः
juṣṭatamayoḥ
|
जुष्टतमानाम्
juṣṭatamānām
|
Locative |
जुष्टतमे
juṣṭatame
|
जुष्टतमयोः
juṣṭatamayoḥ
|
जुष्टतमेषु
juṣṭatameṣu
|