Sanskrit tools

Sanskrit declension


Declension of जुष्टतम juṣṭatama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुष्टतमः juṣṭatamaḥ
जुष्टतमौ juṣṭatamau
जुष्टतमाः juṣṭatamāḥ
Vocative जुष्टतम juṣṭatama
जुष्टतमौ juṣṭatamau
जुष्टतमाः juṣṭatamāḥ
Accusative जुष्टतमम् juṣṭatamam
जुष्टतमौ juṣṭatamau
जुष्टतमान् juṣṭatamān
Instrumental जुष्टतमेन juṣṭatamena
जुष्टतमाभ्याम् juṣṭatamābhyām
जुष्टतमैः juṣṭatamaiḥ
Dative जुष्टतमाय juṣṭatamāya
जुष्टतमाभ्याम् juṣṭatamābhyām
जुष्टतमेभ्यः juṣṭatamebhyaḥ
Ablative जुष्टतमात् juṣṭatamāt
जुष्टतमाभ्याम् juṣṭatamābhyām
जुष्टतमेभ्यः juṣṭatamebhyaḥ
Genitive जुष्टतमस्य juṣṭatamasya
जुष्टतमयोः juṣṭatamayoḥ
जुष्टतमानाम् juṣṭatamānām
Locative जुष्टतमे juṣṭatame
जुष्टतमयोः juṣṭatamayoḥ
जुष्टतमेषु juṣṭatameṣu