Sanskrit tools

Sanskrit declension


Declension of जुष्टतर juṣṭatara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुष्टतरम् juṣṭataram
जुष्टतरे juṣṭatare
जुष्टतराणि juṣṭatarāṇi
Vocative जुष्टतर juṣṭatara
जुष्टतरे juṣṭatare
जुष्टतराणि juṣṭatarāṇi
Accusative जुष्टतरम् juṣṭataram
जुष्टतरे juṣṭatare
जुष्टतराणि juṣṭatarāṇi
Instrumental जुष्टतरेण juṣṭatareṇa
जुष्टतराभ्याम् juṣṭatarābhyām
जुष्टतरैः juṣṭataraiḥ
Dative जुष्टतराय juṣṭatarāya
जुष्टतराभ्याम् juṣṭatarābhyām
जुष्टतरेभ्यः juṣṭatarebhyaḥ
Ablative जुष्टतरात् juṣṭatarāt
जुष्टतराभ्याम् juṣṭatarābhyām
जुष्टतरेभ्यः juṣṭatarebhyaḥ
Genitive जुष्टतरस्य juṣṭatarasya
जुष्टतरयोः juṣṭatarayoḥ
जुष्टतराणाम् juṣṭatarāṇām
Locative जुष्टतरे juṣṭatare
जुष्टतरयोः juṣṭatarayoḥ
जुष्टतरेषु juṣṭatareṣu