Singular | Dual | Plural | |
Nominative |
जुष्या
juṣyā |
जुष्ये
juṣye |
जुष्याः
juṣyāḥ |
Vocative |
जुष्ये
juṣye |
जुष्ये
juṣye |
जुष्याः
juṣyāḥ |
Accusative |
जुष्याम्
juṣyām |
जुष्ये
juṣye |
जुष्याः
juṣyāḥ |
Instrumental |
जुष्यया
juṣyayā |
जुष्याभ्याम्
juṣyābhyām |
जुष्याभिः
juṣyābhiḥ |
Dative |
जुष्यायै
juṣyāyai |
जुष्याभ्याम्
juṣyābhyām |
जुष्याभ्यः
juṣyābhyaḥ |
Ablative |
जुष्यायाः
juṣyāyāḥ |
जुष्याभ्याम्
juṣyābhyām |
जुष्याभ्यः
juṣyābhyaḥ |
Genitive |
जुष्यायाः
juṣyāyāḥ |
जुष्ययोः
juṣyayoḥ |
जुष्याणाम्
juṣyāṇām |
Locative |
जुष्यायाम्
juṣyāyām |
जुष्ययोः
juṣyayoḥ |
जुष्यासु
juṣyāsu |