Sanskrit tools

Sanskrit declension


Declension of जुष्या juṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुष्या juṣyā
जुष्ये juṣye
जुष्याः juṣyāḥ
Vocative जुष्ये juṣye
जुष्ये juṣye
जुष्याः juṣyāḥ
Accusative जुष्याम् juṣyām
जुष्ये juṣye
जुष्याः juṣyāḥ
Instrumental जुष्यया juṣyayā
जुष्याभ्याम् juṣyābhyām
जुष्याभिः juṣyābhiḥ
Dative जुष्यायै juṣyāyai
जुष्याभ्याम् juṣyābhyām
जुष्याभ्यः juṣyābhyaḥ
Ablative जुष्यायाः juṣyāyāḥ
जुष्याभ्याम् juṣyābhyām
जुष्याभ्यः juṣyābhyaḥ
Genitive जुष्यायाः juṣyāyāḥ
जुष्ययोः juṣyayoḥ
जुष्याणाम् juṣyāṇām
Locative जुष्यायाम् juṣyāyām
जुष्ययोः juṣyayoḥ
जुष्यासु juṣyāsu