Sanskrit tools

Sanskrit declension


Declension of जुष्य juṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुष्यम् juṣyam
जुष्ये juṣye
जुष्याणि juṣyāṇi
Vocative जुष्य juṣya
जुष्ये juṣye
जुष्याणि juṣyāṇi
Accusative जुष्यम् juṣyam
जुष्ये juṣye
जुष्याणि juṣyāṇi
Instrumental जुष्येण juṣyeṇa
जुष्याभ्याम् juṣyābhyām
जुष्यैः juṣyaiḥ
Dative जुष्याय juṣyāya
जुष्याभ्याम् juṣyābhyām
जुष्येभ्यः juṣyebhyaḥ
Ablative जुष्यात् juṣyāt
जुष्याभ्याम् juṣyābhyām
जुष्येभ्यः juṣyebhyaḥ
Genitive जुष्यस्य juṣyasya
जुष्ययोः juṣyayoḥ
जुष्याणाम् juṣyāṇām
Locative जुष्ये juṣye
जुष्ययोः juṣyayoḥ
जुष्येषु juṣyeṣu