Singular | Dual | Plural | |
Nominative |
जुष्यम्
juṣyam |
जुष्ये
juṣye |
जुष्याणि
juṣyāṇi |
Vocative |
जुष्य
juṣya |
जुष्ये
juṣye |
जुष्याणि
juṣyāṇi |
Accusative |
जुष्यम्
juṣyam |
जुष्ये
juṣye |
जुष्याणि
juṣyāṇi |
Instrumental |
जुष्येण
juṣyeṇa |
जुष्याभ्याम्
juṣyābhyām |
जुष्यैः
juṣyaiḥ |
Dative |
जुष्याय
juṣyāya |
जुष्याभ्याम्
juṣyābhyām |
जुष्येभ्यः
juṣyebhyaḥ |
Ablative |
जुष्यात्
juṣyāt |
जुष्याभ्याम्
juṣyābhyām |
जुष्येभ्यः
juṣyebhyaḥ |
Genitive |
जुष्यस्य
juṣyasya |
जुष्ययोः
juṣyayoḥ |
जुष्याणाम्
juṣyāṇām |
Locative |
जुष्ये
juṣye |
जुष्ययोः
juṣyayoḥ |
जुष्येषु
juṣyeṣu |