Sanskrit tools

Sanskrit declension


Declension of जुष्कक juṣkaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जुष्ककः juṣkakaḥ
जुष्ककौ juṣkakau
जुष्ककाः juṣkakāḥ
Vocative जुष्कक juṣkaka
जुष्ककौ juṣkakau
जुष्ककाः juṣkakāḥ
Accusative जुष्ककम् juṣkakam
जुष्ककौ juṣkakau
जुष्ककान् juṣkakān
Instrumental जुष्ककेण juṣkakeṇa
जुष्ककाभ्याम् juṣkakābhyām
जुष्ककैः juṣkakaiḥ
Dative जुष्ककाय juṣkakāya
जुष्ककाभ्याम् juṣkakābhyām
जुष्ककेभ्यः juṣkakebhyaḥ
Ablative जुष्ककात् juṣkakāt
जुष्ककाभ्याम् juṣkakābhyām
जुष्ककेभ्यः juṣkakebhyaḥ
Genitive जुष्ककस्य juṣkakasya
जुष्ककयोः juṣkakayoḥ
जुष्ककाणाम् juṣkakāṇām
Locative जुष्कके juṣkake
जुष्ककयोः juṣkakayoḥ
जुष्ककेषु juṣkakeṣu