| Singular | Dual | Plural |
Nominative |
जुहुराणम्
juhurāṇam
|
जुहुराणे
juhurāṇe
|
जुहुराणानि
juhurāṇāni
|
Vocative |
जुहुराण
juhurāṇa
|
जुहुराणे
juhurāṇe
|
जुहुराणानि
juhurāṇāni
|
Accusative |
जुहुराणम्
juhurāṇam
|
जुहुराणे
juhurāṇe
|
जुहुराणानि
juhurāṇāni
|
Instrumental |
जुहुराणेन
juhurāṇena
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणैः
juhurāṇaiḥ
|
Dative |
जुहुराणाय
juhurāṇāya
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणेभ्यः
juhurāṇebhyaḥ
|
Ablative |
जुहुराणात्
juhurāṇāt
|
जुहुराणाभ्याम्
juhurāṇābhyām
|
जुहुराणेभ्यः
juhurāṇebhyaḥ
|
Genitive |
जुहुराणस्य
juhurāṇasya
|
जुहुराणयोः
juhurāṇayoḥ
|
जुहुराणानाम्
juhurāṇānām
|
Locative |
जुहुराणे
juhurāṇe
|
जुहुराणयोः
juhurāṇayoḥ
|
जुहुराणेषु
juhurāṇeṣu
|