| Singular | Dual | Plural |
Nominative |
जुहुवानः
juhuvānaḥ
|
जुहुवानौ
juhuvānau
|
जुहुवानाः
juhuvānāḥ
|
Vocative |
जुहुवान
juhuvāna
|
जुहुवानौ
juhuvānau
|
जुहुवानाः
juhuvānāḥ
|
Accusative |
जुहुवानम्
juhuvānam
|
जुहुवानौ
juhuvānau
|
जुहुवानान्
juhuvānān
|
Instrumental |
जुहुवानेन
juhuvānena
|
जुहुवानाभ्याम्
juhuvānābhyām
|
जुहुवानैः
juhuvānaiḥ
|
Dative |
जुहुवानाय
juhuvānāya
|
जुहुवानाभ्याम्
juhuvānābhyām
|
जुहुवानेभ्यः
juhuvānebhyaḥ
|
Ablative |
जुहुवानात्
juhuvānāt
|
जुहुवानाभ्याम्
juhuvānābhyām
|
जुहुवानेभ्यः
juhuvānebhyaḥ
|
Genitive |
जुहुवानस्य
juhuvānasya
|
जुहुवानयोः
juhuvānayoḥ
|
जुहुवानानाम्
juhuvānānām
|
Locative |
जुहुवाने
juhuvāne
|
जुहुवानयोः
juhuvānayoḥ
|
जुहुवानेषु
juhuvāneṣu
|