| Singular | Dual | Plural |
Nominative |
जुहूराणः
juhūrāṇaḥ
|
जुहूराणौ
juhūrāṇau
|
जुहूराणाः
juhūrāṇāḥ
|
Vocative |
जुहूराण
juhūrāṇa
|
जुहूराणौ
juhūrāṇau
|
जुहूराणाः
juhūrāṇāḥ
|
Accusative |
जुहूराणम्
juhūrāṇam
|
जुहूराणौ
juhūrāṇau
|
जुहूराणान्
juhūrāṇān
|
Instrumental |
जुहूराणेन
juhūrāṇena
|
जुहूराणाभ्याम्
juhūrāṇābhyām
|
जुहूराणैः
juhūrāṇaiḥ
|
Dative |
जुहूराणाय
juhūrāṇāya
|
जुहूराणाभ्याम्
juhūrāṇābhyām
|
जुहूराणेभ्यः
juhūrāṇebhyaḥ
|
Ablative |
जुहूराणात्
juhūrāṇāt
|
जुहूराणाभ्याम्
juhūrāṇābhyām
|
जुहूराणेभ्यः
juhūrāṇebhyaḥ
|
Genitive |
जुहूराणस्य
juhūrāṇasya
|
जुहूराणयोः
juhūrāṇayoḥ
|
जुहूराणानाम्
juhūrāṇānām
|
Locative |
जुहूराणे
juhūrāṇe
|
जुहूराणयोः
juhūrāṇayoḥ
|
जुहूराणेषु
juhūrāṇeṣu
|