| Singular | Dual | Plural |
Nominative |
जुह्वास्यः
juhvāsyaḥ
|
जुह्वास्यौ
juhvāsyau
|
जुह्वास्याः
juhvāsyāḥ
|
Vocative |
जुह्वास्य
juhvāsya
|
जुह्वास्यौ
juhvāsyau
|
जुह्वास्याः
juhvāsyāḥ
|
Accusative |
जुह्वास्यम्
juhvāsyam
|
जुह्वास्यौ
juhvāsyau
|
जुह्वास्यान्
juhvāsyān
|
Instrumental |
जुह्वास्येन
juhvāsyena
|
जुह्वास्याभ्याम्
juhvāsyābhyām
|
जुह्वास्यैः
juhvāsyaiḥ
|
Dative |
जुह्वास्याय
juhvāsyāya
|
जुह्वास्याभ्याम्
juhvāsyābhyām
|
जुह्वास्येभ्यः
juhvāsyebhyaḥ
|
Ablative |
जुह्वास्यात्
juhvāsyāt
|
जुह्वास्याभ्याम्
juhvāsyābhyām
|
जुह्वास्येभ्यः
juhvāsyebhyaḥ
|
Genitive |
जुह्वास्यस्य
juhvāsyasya
|
जुह्वास्ययोः
juhvāsyayoḥ
|
जुह्वास्यानाम्
juhvāsyānām
|
Locative |
जुह्वास्ये
juhvāsye
|
जुह्वास्ययोः
juhvāsyayoḥ
|
जुह्वास्येषु
juhvāsyeṣu
|